Declension table of ?gaganādhivāsin

Deva

MasculineSingularDualPlural
Nominativegaganādhivāsī gaganādhivāsinau gaganādhivāsinaḥ
Vocativegaganādhivāsin gaganādhivāsinau gaganādhivāsinaḥ
Accusativegaganādhivāsinam gaganādhivāsinau gaganādhivāsinaḥ
Instrumentalgaganādhivāsinā gaganādhivāsibhyām gaganādhivāsibhiḥ
Dativegaganādhivāsine gaganādhivāsibhyām gaganādhivāsibhyaḥ
Ablativegaganādhivāsinaḥ gaganādhivāsibhyām gaganādhivāsibhyaḥ
Genitivegaganādhivāsinaḥ gaganādhivāsinoḥ gaganādhivāsinām
Locativegaganādhivāsini gaganādhivāsinoḥ gaganādhivāsiṣu

Compound gaganādhivāsi -

Adverb -gaganādhivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria