Declension table of ?gaṅgodbheda

Deva

MasculineSingularDualPlural
Nominativegaṅgodbhedaḥ gaṅgodbhedau gaṅgodbhedāḥ
Vocativegaṅgodbheda gaṅgodbhedau gaṅgodbhedāḥ
Accusativegaṅgodbhedam gaṅgodbhedau gaṅgodbhedān
Instrumentalgaṅgodbhedena gaṅgodbhedābhyām gaṅgodbhedaiḥ gaṅgodbhedebhiḥ
Dativegaṅgodbhedāya gaṅgodbhedābhyām gaṅgodbhedebhyaḥ
Ablativegaṅgodbhedāt gaṅgodbhedābhyām gaṅgodbhedebhyaḥ
Genitivegaṅgodbhedasya gaṅgodbhedayoḥ gaṅgodbhedānām
Locativegaṅgodbhede gaṅgodbhedayoḥ gaṅgodbhedeṣu

Compound gaṅgodbheda -

Adverb -gaṅgodbhedam -gaṅgodbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria