Declension table of ?gaṅgībhūtā

Deva

FeminineSingularDualPlural
Nominativegaṅgībhūtā gaṅgībhūte gaṅgībhūtāḥ
Vocativegaṅgībhūte gaṅgībhūte gaṅgībhūtāḥ
Accusativegaṅgībhūtām gaṅgībhūte gaṅgībhūtāḥ
Instrumentalgaṅgībhūtayā gaṅgībhūtābhyām gaṅgībhūtābhiḥ
Dativegaṅgībhūtāyai gaṅgībhūtābhyām gaṅgībhūtābhyaḥ
Ablativegaṅgībhūtāyāḥ gaṅgībhūtābhyām gaṅgībhūtābhyaḥ
Genitivegaṅgībhūtāyāḥ gaṅgībhūtayoḥ gaṅgībhūtānām
Locativegaṅgībhūtāyām gaṅgībhūtayoḥ gaṅgībhūtāsu

Adverb -gaṅgībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria