Declension table of ?gaṅgībhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṅgībhūtam | gaṅgībhūte | gaṅgībhūtāni |
Vocative | gaṅgībhūta | gaṅgībhūte | gaṅgībhūtāni |
Accusative | gaṅgībhūtam | gaṅgībhūte | gaṅgībhūtāni |
Instrumental | gaṅgībhūtena | gaṅgībhūtābhyām | gaṅgībhūtaiḥ |
Dative | gaṅgībhūtāya | gaṅgībhūtābhyām | gaṅgībhūtebhyaḥ |
Ablative | gaṅgībhūtāt | gaṅgībhūtābhyām | gaṅgībhūtebhyaḥ |
Genitive | gaṅgībhūtasya | gaṅgībhūtayoḥ | gaṅgībhūtānām |
Locative | gaṅgībhūte | gaṅgībhūtayoḥ | gaṅgībhūteṣu |