Declension table of ?gaṅgībhūta

Deva

MasculineSingularDualPlural
Nominativegaṅgībhūtaḥ gaṅgībhūtau gaṅgībhūtāḥ
Vocativegaṅgībhūta gaṅgībhūtau gaṅgībhūtāḥ
Accusativegaṅgībhūtam gaṅgībhūtau gaṅgībhūtān
Instrumentalgaṅgībhūtena gaṅgībhūtābhyām gaṅgībhūtaiḥ gaṅgībhūtebhiḥ
Dativegaṅgībhūtāya gaṅgībhūtābhyām gaṅgībhūtebhyaḥ
Ablativegaṅgībhūtāt gaṅgībhūtābhyām gaṅgībhūtebhyaḥ
Genitivegaṅgībhūtasya gaṅgībhūtayoḥ gaṅgībhūtānām
Locativegaṅgībhūte gaṅgībhūtayoḥ gaṅgībhūteṣu

Compound gaṅgībhūta -

Adverb -gaṅgībhūtam -gaṅgībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria