Declension table of gaṅgeśvara

Deva

MasculineSingularDualPlural
Nominativegaṅgeśvaraḥ gaṅgeśvarau gaṅgeśvarāḥ
Vocativegaṅgeśvara gaṅgeśvarau gaṅgeśvarāḥ
Accusativegaṅgeśvaram gaṅgeśvarau gaṅgeśvarān
Instrumentalgaṅgeśvareṇa gaṅgeśvarābhyām gaṅgeśvaraiḥ gaṅgeśvarebhiḥ
Dativegaṅgeśvarāya gaṅgeśvarābhyām gaṅgeśvarebhyaḥ
Ablativegaṅgeśvarāt gaṅgeśvarābhyām gaṅgeśvarebhyaḥ
Genitivegaṅgeśvarasya gaṅgeśvarayoḥ gaṅgeśvarāṇām
Locativegaṅgeśvare gaṅgeśvarayoḥ gaṅgeśvareṣu

Compound gaṅgeśvara -

Adverb -gaṅgeśvaram -gaṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria