Declension table of ?gaṅgeṣṭi

Deva

FeminineSingularDualPlural
Nominativegaṅgeṣṭiḥ gaṅgeṣṭī gaṅgeṣṭayaḥ
Vocativegaṅgeṣṭe gaṅgeṣṭī gaṅgeṣṭayaḥ
Accusativegaṅgeṣṭim gaṅgeṣṭī gaṅgeṣṭīḥ
Instrumentalgaṅgeṣṭyā gaṅgeṣṭibhyām gaṅgeṣṭibhiḥ
Dativegaṅgeṣṭyai gaṅgeṣṭaye gaṅgeṣṭibhyām gaṅgeṣṭibhyaḥ
Ablativegaṅgeṣṭyāḥ gaṅgeṣṭeḥ gaṅgeṣṭibhyām gaṅgeṣṭibhyaḥ
Genitivegaṅgeṣṭyāḥ gaṅgeṣṭeḥ gaṅgeṣṭyoḥ gaṅgeṣṭīnām
Locativegaṅgeṣṭyām gaṅgeṣṭau gaṅgeṣṭyoḥ gaṅgeṣṭiṣu

Compound gaṅgeṣṭi -

Adverb -gaṅgeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria