Declension table of ?gaṅgamā

Deva

FeminineSingularDualPlural
Nominativegaṅgamā gaṅgame gaṅgamāḥ
Vocativegaṅgame gaṅgame gaṅgamāḥ
Accusativegaṅgamām gaṅgame gaṅgamāḥ
Instrumentalgaṅgamayā gaṅgamābhyām gaṅgamābhiḥ
Dativegaṅgamāyai gaṅgamābhyām gaṅgamābhyaḥ
Ablativegaṅgamāyāḥ gaṅgamābhyām gaṅgamābhyaḥ
Genitivegaṅgamāyāḥ gaṅgamayoḥ gaṅgamānām
Locativegaṅgamāyām gaṅgamayoḥ gaṅgamāsu

Adverb -gaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria