Declension table of ?gaṅgakā

Deva

FeminineSingularDualPlural
Nominativegaṅgakā gaṅgake gaṅgakāḥ
Vocativegaṅgake gaṅgake gaṅgakāḥ
Accusativegaṅgakām gaṅgake gaṅgakāḥ
Instrumentalgaṅgakayā gaṅgakābhyām gaṅgakābhiḥ
Dativegaṅgakāyai gaṅgakābhyām gaṅgakābhyaḥ
Ablativegaṅgakāyāḥ gaṅgakābhyām gaṅgakābhyaḥ
Genitivegaṅgakāyāḥ gaṅgakayoḥ gaṅgakānām
Locativegaṅgakāyām gaṅgakayoḥ gaṅgakāsu

Adverb -gaṅgakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria