Declension table of gaṅgadatta

Deva

MasculineSingularDualPlural
Nominativegaṅgadattaḥ gaṅgadattau gaṅgadattāḥ
Vocativegaṅgadatta gaṅgadattau gaṅgadattāḥ
Accusativegaṅgadattam gaṅgadattau gaṅgadattān
Instrumentalgaṅgadattena gaṅgadattābhyām gaṅgadattaiḥ
Dativegaṅgadattāya gaṅgadattābhyām gaṅgadattebhyaḥ
Ablativegaṅgadattāt gaṅgadattābhyām gaṅgadattebhyaḥ
Genitivegaṅgadattasya gaṅgadattayoḥ gaṅgadattānām
Locativegaṅgadatte gaṅgadattayoḥ gaṅgadatteṣu

Compound gaṅgadatta -

Adverb -gaṅgadattam -gaṅgadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria