Declension table of ?gaṅgāvillāsa

Deva

MasculineSingularDualPlural
Nominativegaṅgāvillāsaḥ gaṅgāvillāsau gaṅgāvillāsāḥ
Vocativegaṅgāvillāsa gaṅgāvillāsau gaṅgāvillāsāḥ
Accusativegaṅgāvillāsam gaṅgāvillāsau gaṅgāvillāsān
Instrumentalgaṅgāvillāsena gaṅgāvillāsābhyām gaṅgāvillāsaiḥ gaṅgāvillāsebhiḥ
Dativegaṅgāvillāsāya gaṅgāvillāsābhyām gaṅgāvillāsebhyaḥ
Ablativegaṅgāvillāsāt gaṅgāvillāsābhyām gaṅgāvillāsebhyaḥ
Genitivegaṅgāvillāsasya gaṅgāvillāsayoḥ gaṅgāvillāsānām
Locativegaṅgāvillāse gaṅgāvillāsayoḥ gaṅgāvillāseṣu

Compound gaṅgāvillāsa -

Adverb -gaṅgāvillāsam -gaṅgāvillāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria