Declension table of ?gaṅgāvataraṇa

Deva

NeuterSingularDualPlural
Nominativegaṅgāvataraṇam gaṅgāvataraṇe gaṅgāvataraṇāni
Vocativegaṅgāvataraṇa gaṅgāvataraṇe gaṅgāvataraṇāni
Accusativegaṅgāvataraṇam gaṅgāvataraṇe gaṅgāvataraṇāni
Instrumentalgaṅgāvataraṇena gaṅgāvataraṇābhyām gaṅgāvataraṇaiḥ
Dativegaṅgāvataraṇāya gaṅgāvataraṇābhyām gaṅgāvataraṇebhyaḥ
Ablativegaṅgāvataraṇāt gaṅgāvataraṇābhyām gaṅgāvataraṇebhyaḥ
Genitivegaṅgāvataraṇasya gaṅgāvataraṇayoḥ gaṅgāvataraṇānām
Locativegaṅgāvataraṇe gaṅgāvataraṇayoḥ gaṅgāvataraṇeṣu

Compound gaṅgāvataraṇa -

Adverb -gaṅgāvataraṇam -gaṅgāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria