Declension table of ?gaṅgāvāsinī

Deva

FeminineSingularDualPlural
Nominativegaṅgāvāsinī gaṅgāvāsinyau gaṅgāvāsinyaḥ
Vocativegaṅgāvāsini gaṅgāvāsinyau gaṅgāvāsinyaḥ
Accusativegaṅgāvāsinīm gaṅgāvāsinyau gaṅgāvāsinīḥ
Instrumentalgaṅgāvāsinyā gaṅgāvāsinībhyām gaṅgāvāsinībhiḥ
Dativegaṅgāvāsinyai gaṅgāvāsinībhyām gaṅgāvāsinībhyaḥ
Ablativegaṅgāvāsinyāḥ gaṅgāvāsinībhyām gaṅgāvāsinībhyaḥ
Genitivegaṅgāvāsinyāḥ gaṅgāvāsinyoḥ gaṅgāvāsinīnām
Locativegaṅgāvāsinyām gaṅgāvāsinyoḥ gaṅgāvāsinīṣu

Compound gaṅgāvāsini - gaṅgāvāsinī -

Adverb -gaṅgāvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria