Declension table of ?gaṅgāvākyāvalī

Deva

FeminineSingularDualPlural
Nominativegaṅgāvākyāvalī gaṅgāvākyāvalyau gaṅgāvākyāvalyaḥ
Vocativegaṅgāvākyāvali gaṅgāvākyāvalyau gaṅgāvākyāvalyaḥ
Accusativegaṅgāvākyāvalīm gaṅgāvākyāvalyau gaṅgāvākyāvalīḥ
Instrumentalgaṅgāvākyāvalyā gaṅgāvākyāvalībhyām gaṅgāvākyāvalībhiḥ
Dativegaṅgāvākyāvalyai gaṅgāvākyāvalībhyām gaṅgāvākyāvalībhyaḥ
Ablativegaṅgāvākyāvalyāḥ gaṅgāvākyāvalībhyām gaṅgāvākyāvalībhyaḥ
Genitivegaṅgāvākyāvalyāḥ gaṅgāvākyāvalyoḥ gaṅgāvākyāvalīnām
Locativegaṅgāvākyāvalyām gaṅgāvākyāvalyoḥ gaṅgāvākyāvalīṣu

Compound gaṅgāvākyāvali - gaṅgāvākyāvalī -

Adverb -gaṅgāvākyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria