Declension table of ?gaṅgātīrtha

Deva

NeuterSingularDualPlural
Nominativegaṅgātīrtham gaṅgātīrthe gaṅgātīrthāni
Vocativegaṅgātīrtha gaṅgātīrthe gaṅgātīrthāni
Accusativegaṅgātīrtham gaṅgātīrthe gaṅgātīrthāni
Instrumentalgaṅgātīrthena gaṅgātīrthābhyām gaṅgātīrthaiḥ
Dativegaṅgātīrthāya gaṅgātīrthābhyām gaṅgātīrthebhyaḥ
Ablativegaṅgātīrthāt gaṅgātīrthābhyām gaṅgātīrthebhyaḥ
Genitivegaṅgātīrthasya gaṅgātīrthayoḥ gaṅgātīrthānām
Locativegaṅgātīrthe gaṅgātīrthayoḥ gaṅgātīrtheṣu

Compound gaṅgātīrtha -

Adverb -gaṅgātīrtham -gaṅgātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria