Declension table of ?gaṅgātīra

Deva

NeuterSingularDualPlural
Nominativegaṅgātīram gaṅgātīre gaṅgātīrāṇi
Vocativegaṅgātīra gaṅgātīre gaṅgātīrāṇi
Accusativegaṅgātīram gaṅgātīre gaṅgātīrāṇi
Instrumentalgaṅgātīreṇa gaṅgātīrābhyām gaṅgātīraiḥ
Dativegaṅgātīrāya gaṅgātīrābhyām gaṅgātīrebhyaḥ
Ablativegaṅgātīrāt gaṅgātīrābhyām gaṅgātīrebhyaḥ
Genitivegaṅgātīrasya gaṅgātīrayoḥ gaṅgātīrāṇām
Locativegaṅgātīre gaṅgātīrayoḥ gaṅgātīreṣu

Compound gaṅgātīra -

Adverb -gaṅgātīram -gaṅgātīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria