Declension table of ?gaṅgātīraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṅgātīram | gaṅgātīre | gaṅgātīrāṇi |
Vocative | gaṅgātīra | gaṅgātīre | gaṅgātīrāṇi |
Accusative | gaṅgātīram | gaṅgātīre | gaṅgātīrāṇi |
Instrumental | gaṅgātīreṇa | gaṅgātīrābhyām | gaṅgātīraiḥ |
Dative | gaṅgātīrāya | gaṅgātīrābhyām | gaṅgātīrebhyaḥ |
Ablative | gaṅgātīrāt | gaṅgātīrābhyām | gaṅgātīrebhyaḥ |
Genitive | gaṅgātīrasya | gaṅgātīrayoḥ | gaṅgātīrāṇām |
Locative | gaṅgātīre | gaṅgātīrayoḥ | gaṅgātīreṣu |