Declension table of ?gaṅgāsūnu

Deva

MasculineSingularDualPlural
Nominativegaṅgāsūnuḥ gaṅgāsūnū gaṅgāsūnavaḥ
Vocativegaṅgāsūno gaṅgāsūnū gaṅgāsūnavaḥ
Accusativegaṅgāsūnum gaṅgāsūnū gaṅgāsūnūn
Instrumentalgaṅgāsūnunā gaṅgāsūnubhyām gaṅgāsūnubhiḥ
Dativegaṅgāsūnave gaṅgāsūnubhyām gaṅgāsūnubhyaḥ
Ablativegaṅgāsūnoḥ gaṅgāsūnubhyām gaṅgāsūnubhyaḥ
Genitivegaṅgāsūnoḥ gaṅgāsūnvoḥ gaṅgāsūnūnām
Locativegaṅgāsūnau gaṅgāsūnvoḥ gaṅgāsūnuṣu

Compound gaṅgāsūnu -

Adverb -gaṅgāsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria