Declension table of ?gaṅgāsuta

Deva

MasculineSingularDualPlural
Nominativegaṅgāsutaḥ gaṅgāsutau gaṅgāsutāḥ
Vocativegaṅgāsuta gaṅgāsutau gaṅgāsutāḥ
Accusativegaṅgāsutam gaṅgāsutau gaṅgāsutān
Instrumentalgaṅgāsutena gaṅgāsutābhyām gaṅgāsutaiḥ gaṅgāsutebhiḥ
Dativegaṅgāsutāya gaṅgāsutābhyām gaṅgāsutebhyaḥ
Ablativegaṅgāsutāt gaṅgāsutābhyām gaṅgāsutebhyaḥ
Genitivegaṅgāsutasya gaṅgāsutayoḥ gaṅgāsutānām
Locativegaṅgāsute gaṅgāsutayoḥ gaṅgāsuteṣu

Compound gaṅgāsuta -

Adverb -gaṅgāsutam -gaṅgāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria