Declension table of ?gaṅgāstuti

Deva

FeminineSingularDualPlural
Nominativegaṅgāstutiḥ gaṅgāstutī gaṅgāstutayaḥ
Vocativegaṅgāstute gaṅgāstutī gaṅgāstutayaḥ
Accusativegaṅgāstutim gaṅgāstutī gaṅgāstutīḥ
Instrumentalgaṅgāstutyā gaṅgāstutibhyām gaṅgāstutibhiḥ
Dativegaṅgāstutyai gaṅgāstutaye gaṅgāstutibhyām gaṅgāstutibhyaḥ
Ablativegaṅgāstutyāḥ gaṅgāstuteḥ gaṅgāstutibhyām gaṅgāstutibhyaḥ
Genitivegaṅgāstutyāḥ gaṅgāstuteḥ gaṅgāstutyoḥ gaṅgāstutīnām
Locativegaṅgāstutyām gaṅgāstutau gaṅgāstutyoḥ gaṅgāstutiṣu

Compound gaṅgāstuti -

Adverb -gaṅgāstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria