Declension table of ?gaṅgāstotra

Deva

NeuterSingularDualPlural
Nominativegaṅgāstotram gaṅgāstotre gaṅgāstotrāṇi
Vocativegaṅgāstotra gaṅgāstotre gaṅgāstotrāṇi
Accusativegaṅgāstotram gaṅgāstotre gaṅgāstotrāṇi
Instrumentalgaṅgāstotreṇa gaṅgāstotrābhyām gaṅgāstotraiḥ
Dativegaṅgāstotrāya gaṅgāstotrābhyām gaṅgāstotrebhyaḥ
Ablativegaṅgāstotrāt gaṅgāstotrābhyām gaṅgāstotrebhyaḥ
Genitivegaṅgāstotrasya gaṅgāstotrayoḥ gaṅgāstotrāṇām
Locativegaṅgāstotre gaṅgāstotrayoḥ gaṅgāstotreṣu

Compound gaṅgāstotra -

Adverb -gaṅgāstotram -gaṅgāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria