Declension table of ?gaṅgārāma

Deva

MasculineSingularDualPlural
Nominativegaṅgārāmaḥ gaṅgārāmau gaṅgārāmāḥ
Vocativegaṅgārāma gaṅgārāmau gaṅgārāmāḥ
Accusativegaṅgārāmam gaṅgārāmau gaṅgārāmān
Instrumentalgaṅgārāmeṇa gaṅgārāmābhyām gaṅgārāmaiḥ gaṅgārāmebhiḥ
Dativegaṅgārāmāya gaṅgārāmābhyām gaṅgārāmebhyaḥ
Ablativegaṅgārāmāt gaṅgārāmābhyām gaṅgārāmebhyaḥ
Genitivegaṅgārāmasya gaṅgārāmayoḥ gaṅgārāmāṇām
Locativegaṅgārāme gaṅgārāmayoḥ gaṅgārāmeṣu

Compound gaṅgārāma -

Adverb -gaṅgārāmam -gaṅgārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria