Declension table of ?gaṅgāpurībhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativegaṅgāpurībhaṭṭārakaḥ gaṅgāpurībhaṭṭārakau gaṅgāpurībhaṭṭārakāḥ
Vocativegaṅgāpurībhaṭṭāraka gaṅgāpurībhaṭṭārakau gaṅgāpurībhaṭṭārakāḥ
Accusativegaṅgāpurībhaṭṭārakam gaṅgāpurībhaṭṭārakau gaṅgāpurībhaṭṭārakān
Instrumentalgaṅgāpurībhaṭṭārakeṇa gaṅgāpurībhaṭṭārakābhyām gaṅgāpurībhaṭṭārakaiḥ gaṅgāpurībhaṭṭārakebhiḥ
Dativegaṅgāpurībhaṭṭārakāya gaṅgāpurībhaṭṭārakābhyām gaṅgāpurībhaṭṭārakebhyaḥ
Ablativegaṅgāpurībhaṭṭārakāt gaṅgāpurībhaṭṭārakābhyām gaṅgāpurībhaṭṭārakebhyaḥ
Genitivegaṅgāpurībhaṭṭārakasya gaṅgāpurībhaṭṭārakayoḥ gaṅgāpurībhaṭṭārakāṇām
Locativegaṅgāpurībhaṭṭārake gaṅgāpurībhaṭṭārakayoḥ gaṅgāpurībhaṭṭārakeṣu

Compound gaṅgāpurībhaṭṭāraka -

Adverb -gaṅgāpurībhaṭṭārakam -gaṅgāpurībhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria