Declension table of ?gaṅgāpattrī

Deva

FeminineSingularDualPlural
Nominativegaṅgāpattrī gaṅgāpattryau gaṅgāpattryaḥ
Vocativegaṅgāpattri gaṅgāpattryau gaṅgāpattryaḥ
Accusativegaṅgāpattrīm gaṅgāpattryau gaṅgāpattrīḥ
Instrumentalgaṅgāpattryā gaṅgāpattrībhyām gaṅgāpattrībhiḥ
Dativegaṅgāpattryai gaṅgāpattrībhyām gaṅgāpattrībhyaḥ
Ablativegaṅgāpattryāḥ gaṅgāpattrībhyām gaṅgāpattrībhyaḥ
Genitivegaṅgāpattryāḥ gaṅgāpattryoḥ gaṅgāpattrīṇām
Locativegaṅgāpattryām gaṅgāpattryoḥ gaṅgāpattrīṣu

Compound gaṅgāpattri - gaṅgāpattrī -

Adverb -gaṅgāpattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria