Declension table of ?gaṅgāmahādvāra

Deva

NeuterSingularDualPlural
Nominativegaṅgāmahādvāram gaṅgāmahādvāre gaṅgāmahādvārāṇi
Vocativegaṅgāmahādvāra gaṅgāmahādvāre gaṅgāmahādvārāṇi
Accusativegaṅgāmahādvāram gaṅgāmahādvāre gaṅgāmahādvārāṇi
Instrumentalgaṅgāmahādvāreṇa gaṅgāmahādvārābhyām gaṅgāmahādvāraiḥ
Dativegaṅgāmahādvārāya gaṅgāmahādvārābhyām gaṅgāmahādvārebhyaḥ
Ablativegaṅgāmahādvārāt gaṅgāmahādvārābhyām gaṅgāmahādvārebhyaḥ
Genitivegaṅgāmahādvārasya gaṅgāmahādvārayoḥ gaṅgāmahādvārāṇām
Locativegaṅgāmahādvāre gaṅgāmahādvārayoḥ gaṅgāmahādvāreṣu

Compound gaṅgāmahādvāra -

Adverb -gaṅgāmahādvāram -gaṅgāmahādvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria