Declension table of ?gaṅgāmahādvāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṅgāmahādvāram | gaṅgāmahādvāre | gaṅgāmahādvārāṇi |
Vocative | gaṅgāmahādvāra | gaṅgāmahādvāre | gaṅgāmahādvārāṇi |
Accusative | gaṅgāmahādvāram | gaṅgāmahādvāre | gaṅgāmahādvārāṇi |
Instrumental | gaṅgāmahādvāreṇa | gaṅgāmahādvārābhyām | gaṅgāmahādvāraiḥ |
Dative | gaṅgāmahādvārāya | gaṅgāmahādvārābhyām | gaṅgāmahādvārebhyaḥ |
Ablative | gaṅgāmahādvārāt | gaṅgāmahādvārābhyām | gaṅgāmahādvārebhyaḥ |
Genitive | gaṅgāmahādvārasya | gaṅgāmahādvārayoḥ | gaṅgāmahādvārāṇām |
Locative | gaṅgāmahādvāre | gaṅgāmahādvārayoḥ | gaṅgāmahādvāreṣu |