Declension table of ?gaṅgāmaha

Deva

MasculineSingularDualPlural
Nominativegaṅgāmahaḥ gaṅgāmahau gaṅgāmahāḥ
Vocativegaṅgāmaha gaṅgāmahau gaṅgāmahāḥ
Accusativegaṅgāmaham gaṅgāmahau gaṅgāmahān
Instrumentalgaṅgāmahena gaṅgāmahābhyām gaṅgāmahaiḥ gaṅgāmahebhiḥ
Dativegaṅgāmahāya gaṅgāmahābhyām gaṅgāmahebhyaḥ
Ablativegaṅgāmahāt gaṅgāmahābhyām gaṅgāmahebhyaḥ
Genitivegaṅgāmahasya gaṅgāmahayoḥ gaṅgāmahānām
Locativegaṅgāmahe gaṅgāmahayoḥ gaṅgāmaheṣu

Compound gaṅgāmaha -

Adverb -gaṅgāmaham -gaṅgāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria