Declension table of ?gaṅgākṣetra

Deva

NeuterSingularDualPlural
Nominativegaṅgākṣetram gaṅgākṣetre gaṅgākṣetrāṇi
Vocativegaṅgākṣetra gaṅgākṣetre gaṅgākṣetrāṇi
Accusativegaṅgākṣetram gaṅgākṣetre gaṅgākṣetrāṇi
Instrumentalgaṅgākṣetreṇa gaṅgākṣetrābhyām gaṅgākṣetraiḥ
Dativegaṅgākṣetrāya gaṅgākṣetrābhyām gaṅgākṣetrebhyaḥ
Ablativegaṅgākṣetrāt gaṅgākṣetrābhyām gaṅgākṣetrebhyaḥ
Genitivegaṅgākṣetrasya gaṅgākṣetrayoḥ gaṅgākṣetrāṇām
Locativegaṅgākṣetre gaṅgākṣetrayoḥ gaṅgākṣetreṣu

Compound gaṅgākṣetra -

Adverb -gaṅgākṣetram -gaṅgākṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria