Declension table of ?gaṅgājala

Deva

NeuterSingularDualPlural
Nominativegaṅgājalam gaṅgājale gaṅgājalāni
Vocativegaṅgājala gaṅgājale gaṅgājalāni
Accusativegaṅgājalam gaṅgājale gaṅgājalāni
Instrumentalgaṅgājalena gaṅgājalābhyām gaṅgājalaiḥ
Dativegaṅgājalāya gaṅgājalābhyām gaṅgājalebhyaḥ
Ablativegaṅgājalāt gaṅgājalābhyām gaṅgājalebhyaḥ
Genitivegaṅgājalasya gaṅgājalayoḥ gaṅgājalānām
Locativegaṅgājale gaṅgājalayoḥ gaṅgājaleṣu

Compound gaṅgājala -

Adverb -gaṅgājalam -gaṅgājalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria