Declension table of ?gaṅgāja

Deva

MasculineSingularDualPlural
Nominativegaṅgājaḥ gaṅgājau gaṅgājāḥ
Vocativegaṅgāja gaṅgājau gaṅgājāḥ
Accusativegaṅgājam gaṅgājau gaṅgājān
Instrumentalgaṅgājena gaṅgājābhyām gaṅgājaiḥ gaṅgājebhiḥ
Dativegaṅgājāya gaṅgājābhyām gaṅgājebhyaḥ
Ablativegaṅgājāt gaṅgājābhyām gaṅgājebhyaḥ
Genitivegaṅgājasya gaṅgājayoḥ gaṅgājānām
Locativegaṅgāje gaṅgājayoḥ gaṅgājeṣu

Compound gaṅgāja -

Adverb -gaṅgājam -gaṅgājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria