Declension table of ?gaṅgāditya

Deva

MasculineSingularDualPlural
Nominativegaṅgādityaḥ gaṅgādityau gaṅgādityāḥ
Vocativegaṅgāditya gaṅgādityau gaṅgādityāḥ
Accusativegaṅgādityam gaṅgādityau gaṅgādityān
Instrumentalgaṅgādityena gaṅgādityābhyām gaṅgādityaiḥ gaṅgādityebhiḥ
Dativegaṅgādityāya gaṅgādityābhyām gaṅgādityebhyaḥ
Ablativegaṅgādityāt gaṅgādityābhyām gaṅgādityebhyaḥ
Genitivegaṅgādityasya gaṅgādityayoḥ gaṅgādityānām
Locativegaṅgāditye gaṅgādityayoḥ gaṅgādityeṣu

Compound gaṅgāditya -

Adverb -gaṅgādityam -gaṅgādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria