Declension table of ?gaṅgādharacūrṇa

Deva

NeuterSingularDualPlural
Nominativegaṅgādharacūrṇam gaṅgādharacūrṇe gaṅgādharacūrṇāni
Vocativegaṅgādharacūrṇa gaṅgādharacūrṇe gaṅgādharacūrṇāni
Accusativegaṅgādharacūrṇam gaṅgādharacūrṇe gaṅgādharacūrṇāni
Instrumentalgaṅgādharacūrṇena gaṅgādharacūrṇābhyām gaṅgādharacūrṇaiḥ
Dativegaṅgādharacūrṇāya gaṅgādharacūrṇābhyām gaṅgādharacūrṇebhyaḥ
Ablativegaṅgādharacūrṇāt gaṅgādharacūrṇābhyām gaṅgādharacūrṇebhyaḥ
Genitivegaṅgādharacūrṇasya gaṅgādharacūrṇayoḥ gaṅgādharacūrṇānām
Locativegaṅgādharacūrṇe gaṅgādharacūrṇayoḥ gaṅgādharacūrṇeṣu

Compound gaṅgādharacūrṇa -

Adverb -gaṅgādharacūrṇam -gaṅgādharacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria