Declension table of ?gaṅgādhāra

Deva

MasculineSingularDualPlural
Nominativegaṅgādhāraḥ gaṅgādhārau gaṅgādhārāḥ
Vocativegaṅgādhāra gaṅgādhārau gaṅgādhārāḥ
Accusativegaṅgādhāram gaṅgādhārau gaṅgādhārān
Instrumentalgaṅgādhāreṇa gaṅgādhārābhyām gaṅgādhāraiḥ gaṅgādhārebhiḥ
Dativegaṅgādhārāya gaṅgādhārābhyām gaṅgādhārebhyaḥ
Ablativegaṅgādhārāt gaṅgādhārābhyām gaṅgādhārebhyaḥ
Genitivegaṅgādhārasya gaṅgādhārayoḥ gaṅgādhārāṇām
Locativegaṅgādhāre gaṅgādhārayoḥ gaṅgādhāreṣu

Compound gaṅgādhāra -

Adverb -gaṅgādhāram -gaṅgādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria