Declension table of gaṅgādāsa

Deva

MasculineSingularDualPlural
Nominativegaṅgādāsaḥ gaṅgādāsau gaṅgādāsāḥ
Vocativegaṅgādāsa gaṅgādāsau gaṅgādāsāḥ
Accusativegaṅgādāsam gaṅgādāsau gaṅgādāsān
Instrumentalgaṅgādāsena gaṅgādāsābhyām gaṅgādāsaiḥ gaṅgādāsebhiḥ
Dativegaṅgādāsāya gaṅgādāsābhyām gaṅgādāsebhyaḥ
Ablativegaṅgādāsāt gaṅgādāsābhyām gaṅgādāsebhyaḥ
Genitivegaṅgādāsasya gaṅgādāsayoḥ gaṅgādāsānām
Locativegaṅgādāse gaṅgādāsayoḥ gaṅgādāseṣu

Compound gaṅgādāsa -

Adverb -gaṅgādāsam -gaṅgādāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria