Declension table of ?gaṅgācillī

Deva

FeminineSingularDualPlural
Nominativegaṅgācillī gaṅgācillyau gaṅgācillyaḥ
Vocativegaṅgācilli gaṅgācillyau gaṅgācillyaḥ
Accusativegaṅgācillīm gaṅgācillyau gaṅgācillīḥ
Instrumentalgaṅgācillyā gaṅgācillībhyām gaṅgācillībhiḥ
Dativegaṅgācillyai gaṅgācillībhyām gaṅgācillībhyaḥ
Ablativegaṅgācillyāḥ gaṅgācillībhyām gaṅgācillībhyaḥ
Genitivegaṅgācillyāḥ gaṅgācillyoḥ gaṅgācillīnām
Locativegaṅgācillyām gaṅgācillyoḥ gaṅgācillīṣu

Compound gaṅgācilli - gaṅgācillī -

Adverb -gaṅgācilli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria