Declension table of ?gaṅgābhṛt

Deva

MasculineSingularDualPlural
Nominativegaṅgābhṛt gaṅgābhṛtau gaṅgābhṛtaḥ
Vocativegaṅgābhṛt gaṅgābhṛtau gaṅgābhṛtaḥ
Accusativegaṅgābhṛtam gaṅgābhṛtau gaṅgābhṛtaḥ
Instrumentalgaṅgābhṛtā gaṅgābhṛdbhyām gaṅgābhṛdbhiḥ
Dativegaṅgābhṛte gaṅgābhṛdbhyām gaṅgābhṛdbhyaḥ
Ablativegaṅgābhṛtaḥ gaṅgābhṛdbhyām gaṅgābhṛdbhyaḥ
Genitivegaṅgābhṛtaḥ gaṅgābhṛtoḥ gaṅgābhṛtām
Locativegaṅgābhṛti gaṅgābhṛtoḥ gaṅgābhṛtsu

Compound gaṅgābhṛt -

Adverb -gaṅgābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria