Declension table of ?gaṅgāṭeya

Deva

MasculineSingularDualPlural
Nominativegaṅgāṭeyaḥ gaṅgāṭeyau gaṅgāṭeyāḥ
Vocativegaṅgāṭeya gaṅgāṭeyau gaṅgāṭeyāḥ
Accusativegaṅgāṭeyam gaṅgāṭeyau gaṅgāṭeyān
Instrumentalgaṅgāṭeyena gaṅgāṭeyābhyām gaṅgāṭeyaiḥ gaṅgāṭeyebhiḥ
Dativegaṅgāṭeyāya gaṅgāṭeyābhyām gaṅgāṭeyebhyaḥ
Ablativegaṅgāṭeyāt gaṅgāṭeyābhyām gaṅgāṭeyebhyaḥ
Genitivegaṅgāṭeyasya gaṅgāṭeyayoḥ gaṅgāṭeyānām
Locativegaṅgāṭeye gaṅgāṭeyayoḥ gaṅgāṭeyeṣu

Compound gaṅgāṭeya -

Adverb -gaṅgāṭeyam -gaṅgāṭeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria