Declension table of ?gaṅgāṣṭaka

Deva

NeuterSingularDualPlural
Nominativegaṅgāṣṭakam gaṅgāṣṭake gaṅgāṣṭakāni
Vocativegaṅgāṣṭaka gaṅgāṣṭake gaṅgāṣṭakāni
Accusativegaṅgāṣṭakam gaṅgāṣṭake gaṅgāṣṭakāni
Instrumentalgaṅgāṣṭakena gaṅgāṣṭakābhyām gaṅgāṣṭakaiḥ
Dativegaṅgāṣṭakāya gaṅgāṣṭakābhyām gaṅgāṣṭakebhyaḥ
Ablativegaṅgāṣṭakāt gaṅgāṣṭakābhyām gaṅgāṣṭakebhyaḥ
Genitivegaṅgāṣṭakasya gaṅgāṣṭakayoḥ gaṅgāṣṭakānām
Locativegaṅgāṣṭake gaṅgāṣṭakayoḥ gaṅgāṣṭakeṣu

Compound gaṅgāṣṭaka -

Adverb -gaṅgāṣṭakam -gaṅgāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria