Declension table of gaṅga

Deva

MasculineSingularDualPlural
Nominativegaṅgaḥ gaṅgau gaṅgāḥ
Vocativegaṅga gaṅgau gaṅgāḥ
Accusativegaṅgam gaṅgau gaṅgān
Instrumentalgaṅgena gaṅgābhyām gaṅgaiḥ gaṅgebhiḥ
Dativegaṅgāya gaṅgābhyām gaṅgebhyaḥ
Ablativegaṅgāt gaṅgābhyām gaṅgebhyaḥ
Genitivegaṅgasya gaṅgayoḥ gaṅgānām
Locativegaṅge gaṅgayoḥ gaṅgeṣu

Compound gaṅga -

Adverb -gaṅgam -gaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria