Declension table of ?gadyarāmāyaṇakāvya

Deva

NeuterSingularDualPlural
Nominativegadyarāmāyaṇakāvyam gadyarāmāyaṇakāvye gadyarāmāyaṇakāvyāni
Vocativegadyarāmāyaṇakāvya gadyarāmāyaṇakāvye gadyarāmāyaṇakāvyāni
Accusativegadyarāmāyaṇakāvyam gadyarāmāyaṇakāvye gadyarāmāyaṇakāvyāni
Instrumentalgadyarāmāyaṇakāvyena gadyarāmāyaṇakāvyābhyām gadyarāmāyaṇakāvyaiḥ
Dativegadyarāmāyaṇakāvyāya gadyarāmāyaṇakāvyābhyām gadyarāmāyaṇakāvyebhyaḥ
Ablativegadyarāmāyaṇakāvyāt gadyarāmāyaṇakāvyābhyām gadyarāmāyaṇakāvyebhyaḥ
Genitivegadyarāmāyaṇakāvyasya gadyarāmāyaṇakāvyayoḥ gadyarāmāyaṇakāvyānām
Locativegadyarāmāyaṇakāvye gadyarāmāyaṇakāvyayoḥ gadyarāmāyaṇakāvyeṣu

Compound gadyarāmāyaṇakāvya -

Adverb -gadyarāmāyaṇakāvyam -gadyarāmāyaṇakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria