Declension table of ?gadyānaka

Deva

MasculineSingularDualPlural
Nominativegadyānakaḥ gadyānakau gadyānakāḥ
Vocativegadyānaka gadyānakau gadyānakāḥ
Accusativegadyānakam gadyānakau gadyānakān
Instrumentalgadyānakena gadyānakābhyām gadyānakaiḥ gadyānakebhiḥ
Dativegadyānakāya gadyānakābhyām gadyānakebhyaḥ
Ablativegadyānakāt gadyānakābhyām gadyānakebhyaḥ
Genitivegadyānakasya gadyānakayoḥ gadyānakānām
Locativegadyānake gadyānakayoḥ gadyānakeṣu

Compound gadyānaka -

Adverb -gadyānakam -gadyānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria