Declension table of ?gadyāna

Deva

MasculineSingularDualPlural
Nominativegadyānaḥ gadyānau gadyānāḥ
Vocativegadyāna gadyānau gadyānāḥ
Accusativegadyānam gadyānau gadyānān
Instrumentalgadyānena gadyānābhyām gadyānaiḥ gadyānebhiḥ
Dativegadyānāya gadyānābhyām gadyānebhyaḥ
Ablativegadyānāt gadyānābhyām gadyānebhyaḥ
Genitivegadyānasya gadyānayoḥ gadyānānām
Locativegadyāne gadyānayoḥ gadyāneṣu

Compound gadyāna -

Adverb -gadyānam -gadyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria