Declension table of ?gadyāṇaka

Deva

MasculineSingularDualPlural
Nominativegadyāṇakaḥ gadyāṇakau gadyāṇakāḥ
Vocativegadyāṇaka gadyāṇakau gadyāṇakāḥ
Accusativegadyāṇakam gadyāṇakau gadyāṇakān
Instrumentalgadyāṇakena gadyāṇakābhyām gadyāṇakaiḥ gadyāṇakebhiḥ
Dativegadyāṇakāya gadyāṇakābhyām gadyāṇakebhyaḥ
Ablativegadyāṇakāt gadyāṇakābhyām gadyāṇakebhyaḥ
Genitivegadyāṇakasya gadyāṇakayoḥ gadyāṇakānām
Locativegadyāṇake gadyāṇakayoḥ gadyāṇakeṣu

Compound gadyāṇaka -

Adverb -gadyāṇakam -gadyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria