Declension table of ?gadyāṇa

Deva

MasculineSingularDualPlural
Nominativegadyāṇaḥ gadyāṇau gadyāṇāḥ
Vocativegadyāṇa gadyāṇau gadyāṇāḥ
Accusativegadyāṇam gadyāṇau gadyāṇān
Instrumentalgadyāṇena gadyāṇābhyām gadyāṇaiḥ gadyāṇebhiḥ
Dativegadyāṇāya gadyāṇābhyām gadyāṇebhyaḥ
Ablativegadyāṇāt gadyāṇābhyām gadyāṇebhyaḥ
Genitivegadyāṇasya gadyāṇayoḥ gadyāṇānām
Locativegadyāṇe gadyāṇayoḥ gadyāṇeṣu

Compound gadyāṇa -

Adverb -gadyāṇam -gadyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria