Declension table of gadin

Deva

MasculineSingularDualPlural
Nominativegadī gadinau gadinaḥ
Vocativegadin gadinau gadinaḥ
Accusativegadinam gadinau gadinaḥ
Instrumentalgadinā gadibhyām gadibhiḥ
Dativegadine gadibhyām gadibhyaḥ
Ablativegadinaḥ gadibhyām gadibhyaḥ
Genitivegadinaḥ gadinoḥ gadinām
Locativegadini gadinoḥ gadiṣu

Compound gadi -

Adverb -gadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria