Declension table of gadi

Deva

FeminineSingularDualPlural
Nominativegadiḥ gadī gadayaḥ
Vocativegade gadī gadayaḥ
Accusativegadim gadī gadīḥ
Instrumentalgadyā gadibhyām gadibhiḥ
Dativegadyai gadaye gadibhyām gadibhyaḥ
Ablativegadyāḥ gadeḥ gadibhyām gadibhyaḥ
Genitivegadyāḥ gadeḥ gadyoḥ gadīnām
Locativegadyām gadau gadyoḥ gadiṣu

Compound gadi -

Adverb -gadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria