Declension table of ?gadhya

Deva

NeuterSingularDualPlural
Nominativegadhyam gadhye gadhyāni
Vocativegadhya gadhye gadhyāni
Accusativegadhyam gadhye gadhyāni
Instrumentalgadhyena gadhyābhyām gadhyaiḥ
Dativegadhyāya gadhyābhyām gadhyebhyaḥ
Ablativegadhyāt gadhyābhyām gadhyebhyaḥ
Genitivegadhyasya gadhyayoḥ gadhyānām
Locativegadhye gadhyayoḥ gadhyeṣu

Compound gadhya -

Adverb -gadhyam -gadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria