Declension table of ?gadhitā

Deva

FeminineSingularDualPlural
Nominativegadhitā gadhite gadhitāḥ
Vocativegadhite gadhite gadhitāḥ
Accusativegadhitām gadhite gadhitāḥ
Instrumentalgadhitayā gadhitābhyām gadhitābhiḥ
Dativegadhitāyai gadhitābhyām gadhitābhyaḥ
Ablativegadhitāyāḥ gadhitābhyām gadhitābhyaḥ
Genitivegadhitāyāḥ gadhitayoḥ gadhitānām
Locativegadhitāyām gadhitayoḥ gadhitāsu

Adverb -gadhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria