Declension table of ?gadhita

Deva

NeuterSingularDualPlural
Nominativegadhitam gadhite gadhitāni
Vocativegadhita gadhite gadhitāni
Accusativegadhitam gadhite gadhitāni
Instrumentalgadhitena gadhitābhyām gadhitaiḥ
Dativegadhitāya gadhitābhyām gadhitebhyaḥ
Ablativegadhitāt gadhitābhyām gadhitebhyaḥ
Genitivegadhitasya gadhitayoḥ gadhitānām
Locativegadhite gadhitayoḥ gadhiteṣu

Compound gadhita -

Adverb -gadhitam -gadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria