Declension table of ?gadhita

Deva

MasculineSingularDualPlural
Nominativegadhitaḥ gadhitau gadhitāḥ
Vocativegadhita gadhitau gadhitāḥ
Accusativegadhitam gadhitau gadhitān
Instrumentalgadhitena gadhitābhyām gadhitaiḥ gadhitebhiḥ
Dativegadhitāya gadhitābhyām gadhitebhyaḥ
Ablativegadhitāt gadhitābhyām gadhitebhyaḥ
Genitivegadhitasya gadhitayoḥ gadhitānām
Locativegadhite gadhitayoḥ gadhiteṣu

Compound gadhita -

Adverb -gadhitam -gadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria