Declension table of ?gadgaditā

Deva

FeminineSingularDualPlural
Nominativegadgaditā gadgadite gadgaditāḥ
Vocativegadgadite gadgadite gadgaditāḥ
Accusativegadgaditām gadgadite gadgaditāḥ
Instrumentalgadgaditayā gadgaditābhyām gadgaditābhiḥ
Dativegadgaditāyai gadgaditābhyām gadgaditābhyaḥ
Ablativegadgaditāyāḥ gadgaditābhyām gadgaditābhyaḥ
Genitivegadgaditāyāḥ gadgaditayoḥ gadgaditānām
Locativegadgaditāyām gadgaditayoḥ gadgaditāsu

Adverb -gadgaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria