Declension table of ?gadgadaśabda

Deva

NeuterSingularDualPlural
Nominativegadgadaśabdam gadgadaśabde gadgadaśabdāni
Vocativegadgadaśabda gadgadaśabde gadgadaśabdāni
Accusativegadgadaśabdam gadgadaśabde gadgadaśabdāni
Instrumentalgadgadaśabdena gadgadaśabdābhyām gadgadaśabdaiḥ
Dativegadgadaśabdāya gadgadaśabdābhyām gadgadaśabdebhyaḥ
Ablativegadgadaśabdāt gadgadaśabdābhyām gadgadaśabdebhyaḥ
Genitivegadgadaśabdasya gadgadaśabdayoḥ gadgadaśabdānām
Locativegadgadaśabde gadgadaśabdayoḥ gadgadaśabdeṣu

Compound gadgadaśabda -

Adverb -gadgadaśabdam -gadgadaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria